व्यवधानम् _vyavadhānam

व्यवधानम् _vyavadhānam
व्यवधानम् 1 Intervention, interposition, separation; इह समाप्तस्य सामिधेनीवाक्यस्य अस्य चोपव्ययते इति वचनस्य निविदां विधायकेन ... ग्रन्थेन व्यवधानं भवति ŚB. on MS.3.1.21.
-2 Obstruc- tion, hiding from view; दृष्टं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते R.13.44.
-3 Concealment, disappearance.
-4 A screen, partition.
-5 A cover, covering; शार्दूलचर्मव्यवधान- वत्याम् Ku.3.44.
-6 Interval, space.
-7 (In gram.) The intervention of a syllable or letter.
-8 (In Mīmāṁsā) Remote construction, remoteness; see व्यवहित- कल्पना; व्यवधानाल्लक्षणापि ज्यायसी ŚB. on MS.1.2.69; व्यवधानादर्थो बलीयान् ŚB. on MS.6.4.23.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужна курсовая?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”